वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥१६८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥१६८९॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥१६८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1689 | (कौथोम) 8 » 2 » 12 » 1 | (रानायाणीय) 18 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ५१३ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ जीवात्मा को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे (सोम) ज्ञानरस का आस्वादन करनेवाले जीवात्मन् ! (अद्रिभिः) आदर के योग्य गुरुजनों से (स्वानः) प्रेरणा किया जाता हुआ तू (अव्यया) भौतिक (वाराणि) आच्छादक विघ्न आदि को (तिरः) तिरस्कृत कर दे। आगे परोक्ष रूप में कहते हैं—यह (हरिः) ज्ञान का आहरण करनेवाला जीवात्मा (चम्वोः) मस्तिष्क और हृदय में (विशत्) प्रवेश करता है, (जनः न) जैसे कोई मनुष्य (पुरि) नगरी में प्रविष्ट होता है। आगे फिर प्रत्यक्ष रूप में कहते हैं—हे जीवात्मन् ! तू (वनेषु) सेवनीय इन्दिर्यों और प्राणों में (सदः) निवास को (दध्रिषे) धारण करता है ॥१॥

भावार्थभाषाः -

जो यह जीवात्मा देह में प्रविष्ट होकर अणु परिमाण वाला भी होता हुआ अपने सामर्थ्य से अङ्ग-अङ्ग में प्रवेश किये रहता है, उसे चाहिए कि जीवन में वा योग-मार्ग में आये हुए सब विघ्नों को दूर करके विजय प्राप्त करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५१३ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र जीवात्मा सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (सोम) ज्ञानरसास्वादक जीवात्मन् ! (अद्रिभिः) आदरयोग्यैः गुरुजनैः। [आद्रियन्ते इति अद्रयस्तैः।] (स्वानः) प्रेर्यमाणः त्वम् (अव्यया) अव्ययानि, भौतिकानि (वाराणि) आच्छादकानि विघ्नादीनि (तिरः) तिरस्कुरु। [अविः पृथिवी, तस्या इमानि अव्ययानि भौतिकानि। ‘इयं पृथिवी वा अविरियं हीमाः सर्वाः प्रजा अवति’ श० ६।१।२।३३।] अथ परोक्षकृतमाह—एषः (हरिः) ज्ञानाहरणशीलः जीवात्मा(चम्वोः) मस्तिष्कहृदययोः (विशत्) प्रविशति, (जनः न)कश्चिद् मनुष्यो यथा (पुरि) नगर्याम् प्रविशति तद्वत्। अथ पुनः प्रत्यक्षकृतमाह—हे जीवात्मन् ! त्वम् (वनेषु) वननीयेषु इन्द्रियेषु प्राणेषु चापि (सदः) निवासम् (दध्रिषे) धारयसि ॥१॥

भावार्थभाषाः -

योऽयं जीवात्मा देहं प्रविश्याणुपरिमाणोऽपि सन् स्वसामर्थ्येनाङ्गमङ्गं प्रविशति तेन जीवने योगमार्गे वा समागतान् सर्वान् विघ्नान् दूरीकृत्य विजयः प्राप्तव्यः ॥१॥